वांछित मन्त्र चुनें

ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभि॑: । यद्वां॑ वृषण्वसू हु॒वे ॥

अंग्रेज़ी लिप्यंतरण

tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ | yad vāṁ vṛṣaṇvasū huve ||

पद पाठ

ताभिः॑ । आ । या॒त॒म् । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । सु॒श॒स्तिऽभिः॑ । यत् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । हु॒वे ॥ ८.५.२४

ऋग्वेद » मण्डल:8» सूक्त:5» मन्त्र:24 | अष्टक:5» अध्याय:8» वर्ग:5» मन्त्र:4 | मण्डल:8» अनुवाक:1» मन्त्र:24


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी अर्थ को कहते हैं।

पदार्थान्वयभाषाः - (वृषण्वसू) हे धनों की वर्षा करनेवाले परमोदार राजन् तथा हे मन्त्रिमण्डल ! (यद्) जब-२ मैं (वाम्) आपको (हुवे) बुलाऊँ और इसी प्रकार अन्यान्य प्रजाएँ आपको बुलावें तब-२ (नव्यसीभिः) नवीन-नवीन (सुशस्तिभिः) और प्रशस्त (ताभिः) उन (ऊतिभिः) रक्षाओं=उपायों के साथ (आयातम्) आवें ॥२४॥
भावार्थभाषाः - प्रजाओं की प्रार्थना सुनने के लिये सदा राज्यकर्मचारिवर्ग तैयार रहे ॥२४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वृषणवसू) हे धनों की वर्षा करनेवाले ! (ताभिः, नव्यसीभिः) नित्य नूतन (सुशस्तिभिः) सुप्रशंसनीय (ऊतिभिः) रक्षाओं सहित (आयातं) आवें (यत्) जब-जब (वां) आपका (हुवे) आह्वान करें ॥२४॥
भावार्थभाषाः - हे ज्ञानयोगिन् तथा कर्मयोगिन् ! आप अधिकारी पुरुषों को धन देनेवाले, प्रशंसनीय तथा सबकी कामनाओं को पूर्ण करनेवाले हैं। हे भगवन् ! हम लोग जब आपको आह्वान करें, तब आप शीघ्र आकर हमारी रक्षा करें, ताकि हमारे यज्ञादि कार्य्य निर्विघ्न पूर्ण हों ॥२४॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाचष्टे।

पदार्थान्वयभाषाः - हे वृषण्वसू ! वर्षणानि=वर्षाकारीणि वसूनि धनानि ययोस्तौ=परमोदारौ हे राजानौ ! यद्=यदा-२। वाम्=युवाम्। हुवे=आह्वयामि। अन्ये च आह्वयन्ति। तदा-२। युवाम्। नव्यसीभिः=नव्यतराभिः। सुशस्तिभिः=प्रशस्ताभिः। ताभिः=प्रसिद्धाभिः। ऊतिभी रक्षाभिरुपायैः। आयातमागच्छतम् ॥२४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वृषणवसू) हे वर्षणीयधनौ ! युवां (ताभिः, नव्यसीभिः) ताभिर्नूतनाभिः (सुशस्तिभिः) सुप्रशस्याभिः (ऊतिभिः) रक्षाभिः (आयातं) आगच्छतं (यत्) यदा (वां) युवां (हुवे) आह्वयामि ॥२४॥